Original

ततः पर्वतशृङ्गाणि वनानि विविधानि च ।पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि ॥ २४ ॥

Segmented

ततः पर्वत-शृङ्गाणि वनानि विविधानि च पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
मया मद् pos=n,g=,c=3,n=s
कान्त कान्त pos=n,g=m,c=8,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt