Original

इमां विरूपामसतीं करालां निर्णतोदरीम् ।अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ २३ ॥

Segmented

इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
विरूपाम् विरूप pos=a,g=f,c=2,n=s
असतीम् असती pos=n,g=f,c=2,n=s
करालाम् कराल pos=a,g=f,c=2,n=s
निर्णतोदरीम् निर्णतोदर pos=a,g=f,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सह सह pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
मानुषीम् मानुष pos=a,g=f,c=2,n=s