Original

तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ।समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ।चिराय भव भर्ता मे सीतया किं करिष्यसि ॥ २१ ॥

Segmented

तान् अहम् समतिक्रान्ता राम त्वा पूर्व-दर्शनात् समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् चिराय भव भर्ता मे सीतया किम् करिष्यसि

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
समतिक्रान्ता समतिक्रम् pos=va,g=f,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पूर्व पूर्व pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
समुपेता समुपे pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भावेन भाव pos=n,g=m,c=3,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
चिराय चिराय pos=i
भव भू pos=v,p=2,n=s,l=lot
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सीतया सीता pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt