Original

विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ।प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥ २० ॥

Segmented

विभीषणस् तु धर्म-आत्मा न तु राक्षस-चेष्टितः प्रख्यात-वीर्यौ च रणे भ्रातरौ खर-दूषणौ

Analysis

Word Lemma Parse
विभीषणस् विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
राक्षस राक्षस pos=n,comp=y
चेष्टितः चेष्ट् pos=va,g=m,c=1,n=s,f=part
प्रख्यात प्रख्या pos=va,comp=y,f=part
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
pos=i
रणे रण pos=n,g=m,c=7,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
खर खर pos=n,comp=y
दूषणौ दूषण pos=n,g=m,c=1,n=d