Original

आश्रमं तमुपागम्य राघवः सहलक्ष्मणः ।कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ॥ २ ॥

Segmented

आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः कृत्वा पौर्वाह्णिकम् कर्म पर्ण-शालाम् उपागमत्

Analysis

Word Lemma Parse
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पौर्वाह्णिकम् पौर्वाह्णिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पर्ण पर्ण pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun