Original

रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः ।प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ॥ १९ ॥

Segmented

रावणो नाम मे भ्राता राक्षसो राक्षस-ईश्वरः प्रवृद्ध-निद्रः च सदा कुम्भकर्णो महा-बलः

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
निद्रः निद्रा pos=n,g=m,c=1,n=s
pos=i
सदा सदा pos=i
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s