Original

त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ।इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ १६ ॥

Segmented

त्वाम् तु वेदितुम् इच्छामि कथ्यताम् का असि कस्य वा इह वा किंनिमित्तम् त्वम् आगता ब्रूहि तत्त्वतः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
वेदितुम् विद् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
इह इह pos=i
वा वा pos=i
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s