Original

नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ॥ १५ ॥

Segmented

नियोगात् तु नरेन्द्रस्य पितुः मातुः च यन्त्रितः धर्म-अर्थम् धर्म-काङ्क्षी च वनम् वस्तुम् इह आगतः

Analysis

Word Lemma Parse
नियोगात् नियोग pos=n,g=m,c=5,n=s
तु तु pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
यन्त्रितः यन्त्रय् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
काङ्क्षी काङ्क्षिन् pos=a,g=m,c=1,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
वस्तुम् वस् pos=vi
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part