Original

भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः ।इयं भार्या च वैदेही मम सीतेति विश्रुता ॥ १४ ॥

Segmented

भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः इयम् भार्या च वैदेही मम सीता इति विश्रुता

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part