Original

आसीद्दशरथो नाम राजा त्रिदशविक्रमः ।तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १३ ॥

Segmented

आसीद् दशरथो नाम राजा त्रिदश-विक्रमः तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
दशरथो दशरथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनैः जन pos=n,g=m,c=3,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part