Original

जटी तापसरूपेण सभार्यः शरचापधृक् ।आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥ ११ ॥

Segmented

जटी तापस-रूपेण स भार्यः आगतस् त्वम् इमम् देशम् कथम् राक्षस-सेवितम्

Analysis

Word Lemma Parse
जटी जटिन् pos=a,g=m,c=1,n=s
तापस तापस pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
आगतस् आगम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
राक्षस राक्षस pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part