Original

कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ॥ १ ॥

Segmented

कृत-अभिषेकः रामस् तु सीता सौमित्रिः एव च तस्माद् गोदावरी-तीरात् ततो जग्मुः स्वम् आश्रमम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
गोदावरी गोदावरी pos=n,comp=y
तीरात् तीर pos=n,g=n,c=5,n=s
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s