Original

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् ।यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ ९ ॥

Segmented

प्रकृत्या हिम-कोश-आढ्यः दूर-सूर्यः च साम्प्रतम् यथार्थ-नामा सु व्यक्तम् हिमवान् हिमवान् गिरिः

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
हिम हिम pos=a,comp=y
कोश कोश pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
दूर दूर pos=a,comp=y
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
साम्प्रतम् सांप्रतम् pos=i
यथार्थ यथार्थ pos=a,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
हिमवान् हिमवत् pos=a,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s