Original

प्राज्यकामा जनपदाः संपन्नतरगोरसाः ।विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥ ७ ॥

Segmented

प्राज्य-कामाः जनपदाः संपन्नतर-गोरसाः विचरन्ति महीपाला यात्रा-अर्थम् विजिगीषवः

Analysis

Word Lemma Parse
प्राज्य प्राज्य pos=a,comp=y
कामाः काम pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
संपन्नतर संपन्नतर pos=a,comp=y
गोरसाः गोरस pos=n,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
महीपाला महीपाल pos=n,g=m,c=1,n=p
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p