Original

नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥ ६ ॥

Segmented

नव-आग्रयण-पूजाभिः अभ्यर्च्य पितृ-देवताः कृत-आग्रयणकाः काले सन्तो विगत-कल्मषाः

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
आग्रयण आग्रयण pos=n,comp=y
पूजाभिः पूजा pos=n,g=f,c=3,n=p
अभ्यर्च्य अभ्यर्चय् pos=vi
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
कृत कृ pos=va,comp=y,f=part
आग्रयणकाः आग्रयणक pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p