Original

नीहारपरुषो लोकः पृथिवी सस्यमालिनी ।जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५ ॥

Segmented

नीहार-परुषः लोकः पृथिवी सस्य-मालिन् जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः

Analysis

Word Lemma Parse
नीहार नीहार pos=n,comp=y
परुषः परुष pos=a,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सस्य सस्य pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s
जलान्य् जल pos=n,g=n,c=1,n=p
अनुपभोग्यानि अनुपभोग्य pos=a,g=n,c=1,n=p
सुभगो सुभग pos=a,g=m,c=1,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s