Original

तर्पयित्वाथ सलिलैस्ते पितॄन्दैवतानि च ।स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ॥ ३८ ॥

Segmented

तर्पयित्वा अथ सलिलैस् ते पितॄन् दैवतानि च स्तुवन्ति स्म उदितम् सूर्यम् देवताः च समाहिताः

Analysis

Word Lemma Parse
तर्पयित्वा तर्पय् pos=vi
अथ अथ pos=i
सलिलैस् सलिल pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
दैवतानि दैवत pos=n,g=n,c=2,n=p
pos=i
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
देवताः देवता pos=n,g=f,c=2,n=p
pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p