Original

न तेऽम्बा मध्यमा तात गर्हितव्या कथंचन ।तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३५ ॥

Segmented

न ते ऽम्बा मध्यमा तात गर्हितव्या कथंचन ताम् एव इक्ष्वाकु-नाथस्य भरतस्य कथाम् कुरु

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽम्बा अम्बा pos=n,g=f,c=1,n=s
मध्यमा मध्यम pos=a,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
गर्हितव्या गर्ह् pos=va,g=f,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot