Original

इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके ।परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत् ॥ ३४ ॥

Segmented

इत्य् एवम् लक्ष्मणे वाक्यम् स्नेहाद् ब्रुवति धार्मिके परिवादम् जनन्यास् तम् असहन् राघवो ऽब्रवीत्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
धार्मिके धार्मिक pos=a,g=m,c=7,n=s
परिवादम् परिवाद pos=n,g=m,c=2,n=s
जनन्यास् जननी pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
असहन् असहत् pos=a,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan