Original

भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ।कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥ ३३ ॥

Segmented

भर्ता दशरथो यस्याः साधुः च भरतः सुतः कथम् नु सा अम्बा कैकेयी तादृशी क्रूर-दर्शिन्

Analysis

Word Lemma Parse
भर्ता भर्तृ pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
साधुः साधु pos=a,g=m,c=1,n=s
pos=i
भरतः भरत pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
सा तद् pos=n,g=f,c=1,n=s
अम्बा अम्बा pos=n,g=f,c=1,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
तादृशी तादृश pos=a,g=f,c=1,n=s
क्रूर क्रूर pos=a,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s