Original

जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ ३१ ॥

Segmented

जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते

Analysis

Word Lemma Parse
जितः जि pos=va,g=m,c=1,n=s,f=part
स्वर्गस् स्वर्ग pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वनस्थम् वनस्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
तापस्ये तापस्य pos=n,g=n,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुविधीयते अनुविधा pos=v,p=3,n=s,l=lat