Original

प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥

Segmented

प्रह्वः कलश-हस्तः तम् सीतया सह वीर्यवान् पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिः इदम् अब्रवीत्

Analysis

Word Lemma Parse
प्रह्वः प्रह्व pos=a,g=m,c=1,n=s
कलश कलश pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुव्रजन् अनुव्रज् pos=va,g=m,c=1,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan