Original

पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान् ।धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥ २९ ॥

Segmented

पद्म-पत्त्र-ईक्षणः श्यामः श्रीमान् निरुदरो महान् धर्म-ज्ञः सत्य-वादी च ह्री-निषेधः जित-इन्द्रियः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्यामः श्याम pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
निरुदरो निरुदर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
ह्री ह्री pos=n,comp=y
निषेधः निषेध pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s