Original

अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः ।कथं त्वपररात्रेषु सरयूमवगाहते ॥ २८ ॥

Segmented

अत्यन्त-सुख-संवृद्धः सुकुमारो हिम-अर्दितः कथम् त्व् अपररात्रेषु सरयूम् अवगाहते

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
सुकुमारो सुकुमार pos=a,g=m,c=1,n=s
हिम हिम pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
त्व् तु pos=i
अपररात्रेषु अपररात्र pos=n,g=m,c=7,n=p
सरयूम् सरयू pos=n,g=f,c=2,n=s
अवगाहते अवगाह् pos=v,p=3,n=s,l=lat