Original

सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ॥ २७ ॥

Segmented

सो ऽपि वेलाम् इमाम् नूनम् अभिषेक-अर्थम् उद्यतः वृतः प्रकृतिभिः नित्यम् प्रयाति सरयूम् नदीम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वेलाम् वेला pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
नूनम् नूनम् pos=i
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रकृतिभिः प्रकृति pos=n,g=f,c=3,n=p
नित्यम् नित्यम् pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
सरयूम् सरयू pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s