Original

त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् ।तपस्वी नियताहारः शेते शीते महीतले ॥ २६ ॥

Segmented

त्यक्त्वा राज्यम् च मानम् च भोगांः च विविधान् बहून् तपस्वी नियमित-आहारः शेते शीते मही-तले

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
भोगांः भोग pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
शीते शीत pos=a,g=n,c=7,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s