Original

अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः ।तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ २५ ॥

Segmented

अस्मिंस् तु पुरुष-व्याघ्र काले दुःख-समन्वितः तपः चरति धर्म-आत्मा त्वद्-भक्त्या भरतः पुरे

Analysis

Word Lemma Parse
अस्मिंस् इदम् pos=n,g=m,c=7,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
भरतः भरत pos=n,g=m,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s