Original

जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः ।नालशेषा हिमध्वस्ता न भान्ति कमलाकराः ॥ २४ ॥

Segmented

जरा-जर्जरितैः पर्णैः शीर्ण-केसर-कर्णिका नाल-शेषाः हिम-ध्वस्ताः न भान्ति कमल-आकराः

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
जर्जरितैः जर्जरित pos=a,g=n,c=3,n=p
पर्णैः पर्ण pos=n,g=n,c=3,n=p
शीर्ण शृ pos=va,comp=y,f=part
केसर केसर pos=n,comp=y
कर्णिका कर्णिका pos=n,g=n,c=3,n=p
नाल नाल pos=n,comp=y
शेषाः शेष pos=n,g=m,c=1,n=p
हिम हिम pos=n,comp=y
ध्वस्ताः ध्वंस् pos=va,g=m,c=1,n=p,f=part
pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
कमल कमल pos=n,comp=y
आकराः आकर pos=n,g=m,c=1,n=p