Original

तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ।शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २३ ॥

Segmented

तुषार-पतनात् च एव मृदु-त्वात् भास्करस्य च शैत्याद् अग-अग्र-स्थम् अपि प्रायेण रसवज् जलम्

Analysis

Word Lemma Parse
तुषार तुषार pos=n,comp=y
पतनात् पतन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
मृदु मृदु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
pos=i
शैत्याद् शैत्य pos=n,g=n,c=5,n=s
अग अग pos=n,comp=y
अग्र अग्र pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
अपि अपि pos=i
प्रायेण प्रायेण pos=i
रसवज् रसवत् pos=a,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s