Original

बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ।हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥ २२ ॥

Segmented

बाष्प-संछद्-सलिलाः रुत-विज्ञा-सारस हिम-आर्द्र-वालुका तीरैः सरितो भान्ति साम्प्रतम्

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
संछद् संछद् pos=va,comp=y,f=part
सलिलाः सलिल pos=n,g=f,c=1,n=p
रुत रुत pos=n,comp=y
विज्ञा विज्ञा pos=va,comp=y,f=krtya
सारस सारस pos=n,g=f,c=1,n=p
हिम हिम pos=a,comp=y
आर्द्र आर्द्र pos=a,comp=y
वालुका वालुका pos=n,g=n,c=3,n=p
तीरैः तीर pos=n,g=n,c=3,n=p
सरितो सरित् pos=n,g=f,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
साम्प्रतम् सांप्रतम् pos=i