Original

अवश्यायतमोनद्धा नीहारतमसावृताः ।प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ २१ ॥

Segmented

अवश्याय-तमः-नह् नीहार-तमसा आवृताः प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन-राजयः

Analysis

Word Lemma Parse
अवश्याय अवश्याय pos=n,comp=y
तमः तमस् pos=n,comp=y
नह् नह् pos=va,g=f,c=1,n=p,f=part
नीहार नीहार pos=n,comp=y
तमसा तमस् pos=n,g=n,c=3,n=s
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
प्रसुप्ता प्रस्वप् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
लक्ष्यन्ते लक्षय् pos=v,p=3,n=p,l=lat
विपुष्पा विपुष्प pos=a,g=f,c=1,n=p
वन वन pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p