Original

अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ ॥ १९ ॥

Segmented

अग्राह्य-वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ

Analysis

Word Lemma Parse
अग्राह्य अग्राह्य pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
सुखः सुख pos=a,g=m,c=1,n=s
संरक्तः संरञ्ज् pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आपाण्डुः आपाण्डु pos=a,g=m,c=1,n=s
आतपः आतप pos=n,g=m,c=1,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
क्षितौ क्षिति pos=n,g=f,c=7,n=s