Original

मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८ ॥

Segmented

मयूखैः उपसर्पद्भिः हिम-नीहार-संवृतैः दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते

Analysis

Word Lemma Parse
मयूखैः मयूख pos=n,g=m,c=3,n=p
उपसर्पद्भिः उपसृप् pos=va,g=m,c=3,n=p,f=part
हिम हिम pos=a,comp=y
नीहार नीहार pos=n,comp=y
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
दूरम् दूरम् pos=i
अभ्युदितः अभ्युदि pos=va,g=m,c=1,n=s,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
शशाङ्क शशाङ्क pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat