Original

खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ।शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः ॥ १७ ॥

Segmented

खर्जूर-पुष्प-आकृतिभिः शिरोभिः पूर्ण-तण्डुलैः शोभन्ते कश्चित्-आलम्बाः शालयः कनक-प्रभाः

Analysis

Word Lemma Parse
खर्जूर खर्जूर pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
आकृतिभिः आकृति pos=n,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
पूर्ण पूर्ण pos=a,comp=y
तण्डुलैः तण्डुल pos=n,g=n,c=3,n=p
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
कश्चित् कश्चित् pos=n,comp=y
आलम्बाः आलम्ब pos=n,g=m,c=1,n=p
शालयः शालि pos=n,g=m,c=1,n=p
कनक कनक pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p