Original

बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च ।शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥ १६ ॥

Segmented

बाष्प-छन्नानि अरण्यानि यवगोधूमवन्ति च शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्च-सारसैः

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
छन्नानि छद् pos=va,g=n,c=1,n=p,f=part
अरण्यानि अरण्य pos=n,g=n,c=1,n=p
यवगोधूमवन्ति यवगोधूमवत् pos=a,g=n,c=1,n=p
pos=i
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
ऽभ्युदिते अभ्युदि pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
क्रौञ्च क्रौञ्च pos=n,comp=y
सारसैः सारस pos=n,g=m,c=3,n=p