Original

प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् ।प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५ ॥

Segmented

प्रकृत्या शीतल-स्पर्शः हिम-विद्धः च साम्प्रतम् प्रवाति पश्चिमो वायुः काले द्विगुण-शीतलः

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
शीतल शीतल pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
साम्प्रतम् सांप्रतम् pos=i
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
पश्चिमो पश्चिम pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
द्विगुण द्विगुण pos=a,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s