Original

ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते ।सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४ ॥

Segmented

ज्योत्स्ना तुषार-मलिना पौर्णमास्याम् न राजते सीता इव च आतप-श्यामा लक्ष्यते न तु शोभते

Analysis

Word Lemma Parse
ज्योत्स्ना ज्योत्स्ना pos=n,g=f,c=1,n=s
तुषार तुषार pos=n,comp=y
मलिना मलिन pos=a,g=f,c=1,n=s
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
pos=i
राजते राज् pos=v,p=3,n=s,l=lat
सीता सीता pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
आतप आतप pos=n,comp=y
श्यामा श्याम pos=a,g=f,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat