Original

रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः ।निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥

Segmented

रवि-संक्रान्त-सौभाग्यः तुषार-अरुण-मण्डलः निःश्वास-अन्धः इव आदर्शः चन्द्रमा न प्रकाशते

Analysis

Word Lemma Parse
रवि रवि pos=n,comp=y
संक्रान्त संक्रम् pos=va,comp=y,f=part
सौभाग्यः सौभाग्य pos=n,g=m,c=1,n=s
तुषार तुषार pos=n,comp=y
अरुण अरुण pos=a,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
निःश्वास निःश्वास pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
इव इव pos=i
आदर्शः आदर्श pos=n,g=m,c=1,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat