Original

निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ।शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ १२ ॥

Segmented

निवृत्त-आकाश-शयनाः पुष्य-नीताः हिम-अरुणाः शीता वृद्धतर-आयामाः त्रियामा यान्ति साम्प्रतम्

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
आकाश आकाश pos=n,comp=y
शयनाः शयन pos=n,g=m,c=1,n=p
पुष्य पुष्य pos=n,comp=y
नीताः नी pos=va,g=m,c=1,n=p,f=part
हिम हिम pos=a,comp=y
अरुणाः अरुण pos=a,g=m,c=1,n=p
शीता शीत pos=a,g=m,c=1,n=p
वृद्धतर वृद्धतर pos=a,comp=y
आयामाः आयाम pos=n,g=m,c=1,n=p
त्रियामा त्रियामा pos=n,g=f,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
साम्प्रतम् सांप्रतम् pos=i