Original

मृदुसूर्याः सनीहाराः पटुशीताः समारुताः ।शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥ ११ ॥

Segmented

मृदु-सूर्याः स नीहाराः पटु-शीताः स मारुताः शून्य-अरण्याः हिम-ध्वस्ताः दिवसा भान्ति साम्प्रतम्

Analysis

Word Lemma Parse
मृदु मृदु pos=a,comp=y
सूर्याः सूर्य pos=n,g=m,c=1,n=p
pos=i
नीहाराः नीहार pos=n,g=m,c=1,n=p
पटु पटु pos=a,comp=y
शीताः शीत pos=a,g=m,c=1,n=p
pos=i
मारुताः मारुत pos=n,g=m,c=1,n=p
शून्य शून्य pos=a,comp=y
अरण्याः अरण्य pos=n,g=m,c=1,n=p
हिम हिम pos=n,comp=y
ध्वस्ताः ध्वंस् pos=va,g=m,c=1,n=p,f=part
दिवसा दिवस pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
साम्प्रतम् सांप्रतम् pos=i