Original

वसतस्तस्य तु सुखं राघवस्य महात्मनः ।शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥

Segmented

वसतस् तस्य तु सुखम् राघवस्य महात्मनः शरद्-व्यपाये हेमन्त ऋतुः इष्टः प्रवर्तते

Analysis

Word Lemma Parse
वसतस् वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
सुखम् सुखम् pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शरद् शरद् pos=n,comp=y
व्यपाये व्यपाय pos=n,g=m,c=7,n=s
हेमन्त हेमन्त pos=n,g=m,c=1,n=s
ऋतुः ऋतु pos=n,g=m,c=1,n=s
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat