Original

सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः ।गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५ ॥

Segmented

सौवर्णे राजतैस् ताम्रैः देशे देशे च धातुभिः गवाक्षिता इव आभान्ति गजाः परम-भक्ति

Analysis

Word Lemma Parse
सौवर्णे सौवर्ण pos=a,g=m,c=7,n=s
राजतैस् राजत pos=n,g=n,c=3,n=p
ताम्रैः ताम्र pos=n,g=n,c=3,n=p
देशे देश pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
धातुभिः धातु pos=n,g=m,c=3,n=p
गवाक्षिता गवाक्षित pos=a,g=m,c=1,n=p
इव इव pos=i
आभान्ति आभा pos=v,p=3,n=p,l=lat
गजाः गज pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
भक्ति भक्ति pos=n,g=f,c=3,n=p