Original

इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ ॥

Segmented

इयम् आदित्य-संकाशैः पद्मैः सुरभि-गन्धिन् अदूरे दृश्यते रम्या पद्मिनी पद्म-शोभिता

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
आदित्य आदित्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
पद्मैः पद्म pos=n,g=m,c=3,n=p
सुरभि सुरभि pos=a,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=3,n=p
अदूरे अदूर pos=a,g=n,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
रम्या रम्य pos=a,g=f,c=1,n=s
पद्मिनी पद्मिनी pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part