Original

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३४ ॥

Segmented

सो ऽहम् वास-सहायः ते भविष्यामि यदि इच्छसि सीताम् च तात रक्षिष्ये त्वयि याते स लक्ष्मणे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वास वास pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
रक्षिष्ये रक्ष् pos=v,p=1,n=s,l=lrt
त्वयि त्वद् pos=n,g=,c=7,n=s
याते या pos=v,p=3,n=s,l=lat
pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s