Original

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ २३ ॥

Segmented

अपत्यम् तु मृगाः सर्वे मृग्या नर-वर-उत्तम

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
तु तु pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृग्या मृगी pos=n,g=f,c=6,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s