Original

एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः ।उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ९ ॥

Segmented

एवम् उक्तस् तु मुनिना राघवः संयत-अञ्जलिः उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s