Original

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः ।श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ७ ॥

Segmented

इयम् तु भवतो भार्या दोषैः एतैः विवर्जिता श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
तु तु pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
दोषैः दोष pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
विवर्जिता विवर्जय् pos=va,g=f,c=1,n=s,f=part
श्लाघ्या श्लाघ् pos=va,g=f,c=1,n=s,f=krtya
pos=i
व्यपदेश्या व्यपदिश् pos=va,g=f,c=1,n=s,f=krtya
pos=i
यथा यथा pos=i
देवी देवी pos=n,g=f,c=1,n=s
ह्य् हि pos=i
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s