Original

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ ६ ॥

Segmented

शतह्रदानाम् लोल-त्वम् शस्त्राणाम् तीक्ष्ण-ताम् तथा गरुड-अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः

Analysis

Word Lemma Parse
शतह्रदानाम् शतह्रदा pos=n,g=f,c=6,n=p
लोल लोल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तथा तथा pos=i
गरुड गरुड pos=n,comp=y
अनिलयोः अनिल pos=n,g=m,c=6,n=d
शैघ्र्यम् शैघ्र्य pos=n,g=n,c=2,n=s
अनुगच्छन्ति अनुगम् pos=v,p=3,n=p,l=lat
योषितः योषित् pos=n,g=f,c=1,n=p