Original

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ ५ ॥

Segmented

एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे सम-स्थम् अनुरज्यन्ते विषम-स्थम् त्यजन्ति च

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
आसृष्टे रघुनन्दन pos=n,g=m,c=8,n=s
सम सम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अनुरज्यन्ते अनुरञ्ज् pos=v,p=3,n=p,l=lat
विषम विषम pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
pos=i