Original

यथैषा रमते राम इह सीता तथा कुरु ।दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ ४ ॥

Segmented

यथा एषा रमते राम इह सीता तथा कुरु दुष्करम् कृतवत्य् एषा वने त्वाम् अनुगच्छती

Analysis

Word Lemma Parse
यथा यथा pos=i
एषा एतद् pos=n,g=f,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
राम राम pos=n,g=m,c=1,n=s
इह इह pos=i
सीता सीता pos=n,g=f,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
दुष्करम् दुष्कर pos=n,g=n,c=2,n=s
कृतवत्य् कृ pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुगच्छती अनुगम् pos=va,g=f,c=1,n=s,f=part